SCFI
Durga Puja ยป Durga Kavach

Durga Kavach

Durga Kavach is a collection of special shlokas from the Markandey Purana and is part of the Durga Saptashti. Chanting Durga Kavach during the Navratras is considered auspicious by the devotees of Duga Ma.

Durga Kavach

Atha DevyaaH Kavacham.h
AUM Asya Shrii Chandii Kavachasya
Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah
AUM Namash Chandikaayai
Maarkandeya Uvaacha
AUM Yadh_goohyaM Paramam Loke Sarva Rakshaakaram NR^iNaam.h
Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha || 1 ||

Brahmo Vaach

Asti Goohya_tamam Vipra Sarva bhuuto pakaa_rakam.h
Devya_astu kavacham punyam takshinash_va Mahaamune || 2 ||

Prathamam Shailaputrii cha DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti Kushmaan_deti Chatur_thakam.h || 3 ||

Panchamam S_kandamaateti Shha_shhtham Kaatyaa_yaniiti cha
Saptamam Kaala_raatrii_ti Mahaa_gaurii_ticha_ashhtamam.h || 4 ||

Navamam Siddhi_daatrii cha Nava_durgaah Prakiir_titaah
Uktaan_yetaani naamaani brahma_naiva mahaat_manaa || 5 ||

Agninaa Dahya_maanastu Shatrumadhye Gato Ra_Ne
Vishha_me Durgame chaiva bhayaarh Sharanam Gataah || 6 ||

Na Teshhaa.n Jaayate Kinchi_da_shubham_rana_sam_kaTe
Naapadam Tasya Pashyaami Shoka_duhkha_bhayam na hi || 7 ||

Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vR^iddhiH Prajaayate
Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam_shayah || 8 ||

Preta_samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa
Aindrii Gaja_samaa_ruuDhaa Vaishhnavii Garuda_asanaa || 9 ||

Maaheshvarii vR^ishhaaruuDhaa Kaumaarii Shikhi_vaahanaa
LakshmiiH Padmaasanaa Devii Padmahastaa Hari Priyaa || 10 ||

Shvetaruupa_dharaa Devii Iishvarii vR^ishha_vaahanaa
Braahmii hamsa_samaaruuDhaa Sarvaa_bharana_bhuush_hitaa || 11 ||

Ityetaa Maatarah Sarvaah Sarvayoga Saman_vitaah
Naanaa_bharana_shobhaaghyaa naanaa_ratno pasho_bhitaah || 12 ||

dR^itiyante RathamaaruuDhaa Devyah Krodha_samaa_kulaah
ShaN^khaM Chakram Gadaa.n Shakti.n Halam cha Musalaayudham.h || 13 ||

Khetakam Tomaram Chaiva Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha Shaaraam_aayudha_muttamam.h || 14 ||

Daityaanaa.n Dehanaashaaya Bhaktaa_naama_bhayaaya cha
Dhaarayantya_ayudhaa_niitthaM Devaanaa.n cha Hitaaya vai || 15 ||

Namaste.astu Mahaaraudre Mahaa_ghora_paraakrame
Mahaabale Mahotsaahe Mahaa_bhayavinaashini || 16 ||

Traahi maa.n Devi Dushhprekshye Shatruunaa.n bhayavar_dhini
Praachyaa.n Rakshatu Maa_maindrii Aagney_yaam_agni_devataa || 17 ||

Dakshine.avatu Vaaraahii nai_rityaa.n khadga_dhaarinii
Pratiichyaa.n Vaarunii Rakshed.h Vaayavyaa.n mRiga_vaahinii || 18 ||

Udiichyaa.n Paatu Kaumaarii Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe_dadhastaad.h Vaishhnavii Tathaa || 19 ||

Evam Dasha Disho Rakshech_chaamundaa Shava_vaahanaa
yaa me Chaagratah Paatu Vijayaa Paatu pR^ishhThatah || 20 ||

Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa
Shikhaamu_dyotinii Rakshedumaa Muurdhini Vyavasthitaa || 21 ||

Maalaadharii LalaaTe cha Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvor_madhye Yama_ghantaa cha Naasike || 22 ||

ShaN^khinii chak_shu_shhor_madhye Shrotrayorrdvaa_vaasinii
Kapolau Kaalikaa Rakshet_karnamuule tu ShaaN^karii || 23 ||

Naasikaayaa.n Sugandhaa cha Uttaroshh_the cha Charchikaa
Adhare Chaam_R^itakalaa Jihvaa_yaa.n cha Sarasvatii || 24 ||

Dantaan.h Rakshatu Kaumarii kanthadeshe tu chandikaa
Ghantikaa.n Chitra_ghantaa cha Mahaa_maayaa cha Taaluke || 25 ||

Kaamaakshii Chibukam Rakshed.h Vaacham me SarvamaN^galaa
Griivaayaa.n Bhadrakaalii cha pR^ishhTha_vamshe Dhanur_dharii || 28 ||

Niilagriivaa BahihkanThe Nalikaa.n Nalakuubarii
S_kandhayoh KhaN^ginii Rakshed.h Baahuu me Vajradhaarinii || 27 ||

Hastayordan_dinii Rakshed_ambikaa ChaaN^guliishhu cha
NakhaaJN_chhuuleshvarii Rakshet_kukshau_rakshet_kuleshvarii || 28 ||

S_tanau_rakshen_mahaadevii Manahshoka_vinaashinii
HR^idaye Lalitaa Devii Udare Shuula_dhaariNii || 29 ||

Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me DhraM Gude Mahishha_vaahinii || 30 ||

KaTiyaa.n Bhagavatii Rakshej_jaanunii Vindhya_vaasinii
JaN^ghe Mahaabalaa Rakshet_sarvakaama_pradaayinii || 31 ||

Gulpha_yornaarasi.nhii cha Paada_pR^ishhThe tu Taijasii
PaadaaN^guliishhu Shrii Rakshet_paadaadha_stala_vaasinii || 32 ||

Nakhaan.h Damshh_Traakaraalii cha keshaa.nsh{}chaivo{dhva}.rkeshinii
Roma_kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa || 33 ||

Raktama_jjaava_saamaan_saan_yasthi_medaa.nsi Paarvatii
Antraani Kaala_raatrishcha Pittam cha Mukutesh_varii || 34 ||

Padmaavatii Padmakoshe Kaphe Chuu_DaamaNis_tathaa
Jvaalaamukhii Nakha_jvaalaa_mabhedyaa Sarva_sandhi_shhu || 35 ||

Shukram Brahmaani me Rakshech_chhaayaa.n Chhatresh_varii tathaa
Aham_kaaram Mano Buddhi.n Rakshen_me Dharma_dhaarinii || 36 ||

PraaNaapaanau Tathaa Vyaanam_udaanam cha Samaa_na_kam.h
Vajra_hastaa cha me Rakshet.h_praanam Kalyaana_shobhanaa || 37 ||

Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii
Sattvam Rajasta_mashchaiva Rakshen_naaraayaNii sadaa || 38 ||

Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha Dhanam Vidyaa.n cha Chakrinii || 39 ||

Gotra_mindraani me Rakshet_pashuunme Raksha Chandike
Putraan.h Rakshen_mahaa_lakshmiir_bhaaryaa.n Rakshatu Bhairavii || 40 ||

Panthaanam Supathaa rakshen_maargam Kshemakarii tathaa
Raajadvaare Mahaa_lakshmiir_vijayaa Sarvatah Sthitaa || 41 ||

Rakshaa_hiinam tu Yatsthaa_nam Varjitam Kavachena tu
Tatsarvam Raksha me Devi Jayantii Paapa_naashinii || 42 ||

Pada_mekam na Gach_chhettu Yadiichchhech_chhu_bhamaat_manah
Kavache_naa vR^ito NityaM Yatra Yatraiva Gachchhati || 43 ||

Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah
Yam Yam Chinta_yate Kaamam Tam Tam Praapnoti nish_chitam.h .
Paramaish_varya_matulam Praapsyate Bhuutale Pumaan.h || 44 ||

Nirbhayo Jaayate martyah samgraa_meshhva_paraajitaH
Trailokye tu Bhavet_puujyah Kavache_naav_R^itah Pumaan.h || 45 ||

Idam tu Devyaah Kavacham Devaa_naamapi Durlabham.h
Yah PaThet.h_prayato Nityam Trisandhyam Shraddhayaan_vitah || 46 ||

Daivii Kalaa Bhavet_tasya Trailokyeshhva_paraajitah
Jiived.h Varshhashatam saagrama_pamR^ityuvi_varjitah || 47 ||

Nashyanti Vyaadhayah Sarve Luutaa_vispho_Takaadayah
S_thaavaram JaN^gamam Chaiva KR^itrimam Chaapi Yadvishham.h || 48 ||

Abhi_chaaraani Sarvaani Mantra_yantraani Bhuutale
Bhuu_charaah Khe_charaash_chaiva_jalajaash_chopa_deshikaah || 49 ||

Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa
Antariksha_charaa Ghoraa Daakin_yashcha MahaabalaaH || 50 ||

Graha_bhuuta_pishaachaa_shcha Yaksha_gandharva_raakshasaah
Brahma_raakshasa_vetaalaah Kushhmaandaa Bhairavaadayah || 51 ||

Nashyanti Darshanaattasya Kavache HR^idi Samsthite
Maano_nnatir_bhaved.h Raag_yastejov_R^iddhikaram Param.h || 52 ||

Yashasaa vard_dharte so.api Kiirti Mandita_bhuutale
Japet_sapta_shatii.n Chandii.n kR^itvaa tu Kavacham Puraa || 53 ||

Yaavad_bhuu_mandalam Dhatte Sashaila_vanakaana_nam.h
Taavattishh_Thati medinyaa.n Santatih Putra Pautrikii || 54 ||

Dehaante Paramam S_thaanam Yatsu_rai_rapi Durlabham.h
Praapnoti Purushho Nityam Mahaamaayaa PrasaadataH || 55 ||

Labhate Paramam Ruupam Shivena Saha Modate .. AUM || 56 ||


This page has been added on request from Ms Arti Chandani. We welcome your suggestions. Please send your ideas by Clicking here.

Copyright © 2004- www.durga-puja.org. All Rights Reserved